A 150-12 Kubjikāmata

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 150/12
Title: Kubjikāmata
Dimensions: 34 x 13.5 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/251
Remarks:


Reel No. A 150-12 Inventory No. 36005

Title Kubjikātantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 34.0 x 13.5 cm

Folios 17

Lines per Folio 11

Foliation figures in the extreme upper left-hand margin under the abbreviation ku. and in the extreme lower right-hand margin on the verso

Date of Copying SAM 1857

Place of Deposit NAK

Accession No. 3/251

Manuscript Features

kubjikātaṃtrapaṭala 9 śrī upendrasarasvatisyedaṃ pustakaṃ.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīpārvaty uvāca ||

devadeva mahādeva parameśa purātana |

nandīśa sarvabhūteśa niraṃjana parāt para ||

kiṃ tvayā japyate nātha kim arthaṃ †vā(2)pi tasya† ca ||

kenopāyena deveśa niraṃjanapadaṃ labhet ||

sārāt sārataraṃ brūhi yadi me vidyate dayā ||

samayācāravidhānaṃ ca sādhanaṃ ca prakāśaya ||

(3) caitanyaṃ sarvabhūtānāṃ śabdabrahmeti yat punaḥ ||

tat sarvaṃ śrotum icchāmi sādhakānāṃ hitāya ca ||

yadi me prāṇanātha (!) syāt nigūḍhārthaṃ prakāśaya

(4) sapathaṃ me mahādeva bṛhadyoniṃ prakāśaya ||

vāsanāsiddhirūpaṃ ca bhāvasiddhaṃ ca yat punaḥ ||

vedānāṃ sāragamyaṃ ca taṃ sāraṃ me prakāśaya ||

śrīsa(5)dāśiva uvāca ||

sādhu sādhu tvayā devi yad uktaṃ tac chṛṇuṣva me ||

sārāt sārataraṃ devi pārād api paraṃ paraṃ ||

nityānaṃdāt parānaṃdaṃ śabdabrahma(6)svarūpakaṃ ||

satyaṃ satyaṃ punaḥ satyaṃ satyaṃ satyaṃ punaḥ punaḥ || (fol. 1v1–6)

End

caṃdro(6)dayaṃ samārabhya yāvac caṃdrāṃtaraṃ bhavet ||

tāvaj japaṃ prakurvvīta maṃtrasādhanam ācaret ||

rātrau tāṃbūlapūrṇāsyo japen mantraṃm (!) ananya(7)dhīḥ ||

haviṣyāśī japel lakṣaṃ divā caiva sureśvari ||

rahasyaṃ ca maheśāni kalau pūrṇaphalaḥpradaṃ (!) ||

śaktiṃ gṛhītvā deveśi ja(8)paṃ kuryāt samāhitaḥ ||

rahasyaṃ kathitaṃ devi triṣu lokeṣu durllabhaṃ ||

sodhanaṃ śaktimamtreṇa śaktiś (!) cara (!) maheśvari ||

samayāṃ (!) ca (9) gṛhītvādau japaṃ kuryāt samāhitaḥ ||   || (fol. 17r5–9)

Colophon

iti kubjikātaṃtre pārvatīparameśvarasaṃvāde navamaḥ paṭalaḥ samāptaḥ ||  || saṃvat 1857 (fol. 17r9)

Microfilm Details

Reel No. A 150/12

Date of Filming 10-10-1971

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 10v–11r

Catalogued by BK/SG

Date 07-12-2005

Bibliography