A 150-12 Kubjikāmata
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 150/12
Title: Kubjikāmata
Dimensions: 34 x 13.5 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/251
Remarks:
Reel No. A 150-12 Inventory No. 36005
Title Kubjikātantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 34.0 x 13.5 cm
Folios 17
Lines per Folio 11
Foliation figures in the extreme upper left-hand margin under the abbreviation ku. and in the extreme lower right-hand margin on the verso
Date of Copying SAM 1857
Place of Deposit NAK
Accession No. 3/251
Manuscript Features
kubjikātaṃtrapaṭala 9 śrī upendrasarasvatisyedaṃ pustakaṃ.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīpārvaty uvāca ||
devadeva mahādeva parameśa purātana |
nandīśa sarvabhūteśa niraṃjana parāt para ||
kiṃ tvayā japyate nātha kim arthaṃ †vā(2)pi tasya† ca ||
kenopāyena deveśa niraṃjanapadaṃ labhet ||
sārāt sārataraṃ brūhi yadi me vidyate dayā ||
samayācāravidhānaṃ ca sādhanaṃ ca prakāśaya ||
(3) caitanyaṃ sarvabhūtānāṃ śabdabrahmeti yat punaḥ ||
tat sarvaṃ śrotum icchāmi sādhakānāṃ hitāya ca ||
yadi me prāṇanātha (!) syāt nigūḍhārthaṃ prakāśaya
(4) sapathaṃ me mahādeva bṛhadyoniṃ prakāśaya ||
vāsanāsiddhirūpaṃ ca bhāvasiddhaṃ ca yat punaḥ ||
vedānāṃ sāragamyaṃ ca taṃ sāraṃ me prakāśaya ||
śrīsa(5)dāśiva uvāca ||
sādhu sādhu tvayā devi yad uktaṃ tac chṛṇuṣva me ||
sārāt sārataraṃ devi pārād api paraṃ paraṃ ||
nityānaṃdāt parānaṃdaṃ śabdabrahma(6)svarūpakaṃ ||
satyaṃ satyaṃ punaḥ satyaṃ satyaṃ satyaṃ punaḥ punaḥ || (fol. 1v1–6)
End
caṃdro(6)dayaṃ samārabhya yāvac caṃdrāṃtaraṃ bhavet ||
tāvaj japaṃ prakurvvīta maṃtrasādhanam ācaret ||
rātrau tāṃbūlapūrṇāsyo japen mantraṃm (!) ananya(7)dhīḥ ||
haviṣyāśī japel lakṣaṃ divā caiva sureśvari ||
rahasyaṃ ca maheśāni kalau pūrṇaphalaḥpradaṃ (!) ||
śaktiṃ gṛhītvā deveśi ja(8)paṃ kuryāt samāhitaḥ ||
rahasyaṃ kathitaṃ devi triṣu lokeṣu durllabhaṃ ||
sodhanaṃ śaktimamtreṇa śaktiś (!) cara (!) maheśvari ||
samayāṃ (!) ca (9) gṛhītvādau japaṃ kuryāt samāhitaḥ || || (fol. 17r5–9)
Colophon
iti kubjikātaṃtre pārvatīparameśvarasaṃvāde navamaḥ paṭalaḥ samāptaḥ || || saṃvat 1857 (fol. 17r9)
Microfilm Details
Reel No. A 150/12
Date of Filming 10-10-1971
Exposures 21
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 10v–11r
Catalogued by BK/SG
Date 07-12-2005
Bibliography